Declension table of hreṣuka

Deva

MasculineSingularDualPlural
Nominativehreṣukaḥ hreṣukau hreṣukāḥ
Vocativehreṣuka hreṣukau hreṣukāḥ
Accusativehreṣukam hreṣukau hreṣukān
Instrumentalhreṣukeṇa hreṣukābhyām hreṣukaiḥ
Dativehreṣukāya hreṣukābhyām hreṣukebhyaḥ
Ablativehreṣukāt hreṣukābhyām hreṣukebhyaḥ
Genitivehreṣukasya hreṣukayoḥ hreṣukāṇām
Locativehreṣuke hreṣukayoḥ hreṣukeṣu

Compound hreṣuka -

Adverb -hreṣukam -hreṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria