Declension table of ?hreṣita

Deva

NeuterSingularDualPlural
Nominativehreṣitam hreṣite hreṣitāni
Vocativehreṣita hreṣite hreṣitāni
Accusativehreṣitam hreṣite hreṣitāni
Instrumentalhreṣitena hreṣitābhyām hreṣitaiḥ
Dativehreṣitāya hreṣitābhyām hreṣitebhyaḥ
Ablativehreṣitāt hreṣitābhyām hreṣitebhyaḥ
Genitivehreṣitasya hreṣitayoḥ hreṣitānām
Locativehreṣite hreṣitayoḥ hreṣiteṣu

Compound hreṣita -

Adverb -hreṣitam -hreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria