Declension table of ?hreṣita

Deva

MasculineSingularDualPlural
Nominativehreṣitaḥ hreṣitau hreṣitāḥ
Vocativehreṣita hreṣitau hreṣitāḥ
Accusativehreṣitam hreṣitau hreṣitān
Instrumentalhreṣitena hreṣitābhyām hreṣitaiḥ hreṣitebhiḥ
Dativehreṣitāya hreṣitābhyām hreṣitebhyaḥ
Ablativehreṣitāt hreṣitābhyām hreṣitebhyaḥ
Genitivehreṣitasya hreṣitayoḥ hreṣitānām
Locativehreṣite hreṣitayoḥ hreṣiteṣu

Compound hreṣita -

Adverb -hreṣitam -hreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria