Declension table of hrasvopadhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hrasvopadham | hrasvopadhe | hrasvopadhāni |
Vocative | hrasvopadha | hrasvopadhe | hrasvopadhāni |
Accusative | hrasvopadham | hrasvopadhe | hrasvopadhāni |
Instrumental | hrasvopadhena | hrasvopadhābhyām | hrasvopadhaiḥ |
Dative | hrasvopadhāya | hrasvopadhābhyām | hrasvopadhebhyaḥ |
Ablative | hrasvopadhāt | hrasvopadhābhyām | hrasvopadhebhyaḥ |
Genitive | hrasvopadhasya | hrasvopadhayoḥ | hrasvopadhānām |
Locative | hrasvopadhe | hrasvopadhayoḥ | hrasvopadheṣu |