Declension table of ?hrasvaśigruka

Deva

MasculineSingularDualPlural
Nominativehrasvaśigrukaḥ hrasvaśigrukau hrasvaśigrukāḥ
Vocativehrasvaśigruka hrasvaśigrukau hrasvaśigrukāḥ
Accusativehrasvaśigrukam hrasvaśigrukau hrasvaśigrukān
Instrumentalhrasvaśigrukeṇa hrasvaśigrukābhyām hrasvaśigrukaiḥ hrasvaśigrukebhiḥ
Dativehrasvaśigrukāya hrasvaśigrukābhyām hrasvaśigrukebhyaḥ
Ablativehrasvaśigrukāt hrasvaśigrukābhyām hrasvaśigrukebhyaḥ
Genitivehrasvaśigrukasya hrasvaśigrukayoḥ hrasvaśigrukāṇām
Locativehrasvaśigruke hrasvaśigrukayoḥ hrasvaśigrukeṣu

Compound hrasvaśigruka -

Adverb -hrasvaśigrukam -hrasvaśigrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria