Declension table of ?hrasvapūrva

Deva

MasculineSingularDualPlural
Nominativehrasvapūrvaḥ hrasvapūrvau hrasvapūrvāḥ
Vocativehrasvapūrva hrasvapūrvau hrasvapūrvāḥ
Accusativehrasvapūrvam hrasvapūrvau hrasvapūrvān
Instrumentalhrasvapūrveṇa hrasvapūrvābhyām hrasvapūrvaiḥ hrasvapūrvebhiḥ
Dativehrasvapūrvāya hrasvapūrvābhyām hrasvapūrvebhyaḥ
Ablativehrasvapūrvāt hrasvapūrvābhyām hrasvapūrvebhyaḥ
Genitivehrasvapūrvasya hrasvapūrvayoḥ hrasvapūrvāṇām
Locativehrasvapūrve hrasvapūrvayoḥ hrasvapūrveṣu

Compound hrasvapūrva -

Adverb -hrasvapūrvam -hrasvapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria