Declension table of ?hrasvanirvaṃśaka

Deva

MasculineSingularDualPlural
Nominativehrasvanirvaṃśakaḥ hrasvanirvaṃśakau hrasvanirvaṃśakāḥ
Vocativehrasvanirvaṃśaka hrasvanirvaṃśakau hrasvanirvaṃśakāḥ
Accusativehrasvanirvaṃśakam hrasvanirvaṃśakau hrasvanirvaṃśakān
Instrumentalhrasvanirvaṃśakena hrasvanirvaṃśakābhyām hrasvanirvaṃśakaiḥ hrasvanirvaṃśakebhiḥ
Dativehrasvanirvaṃśakāya hrasvanirvaṃśakābhyām hrasvanirvaṃśakebhyaḥ
Ablativehrasvanirvaṃśakāt hrasvanirvaṃśakābhyām hrasvanirvaṃśakebhyaḥ
Genitivehrasvanirvaṃśakasya hrasvanirvaṃśakayoḥ hrasvanirvaṃśakānām
Locativehrasvanirvaṃśake hrasvanirvaṃśakayoḥ hrasvanirvaṃśakeṣu

Compound hrasvanirvaṃśaka -

Adverb -hrasvanirvaṃśakam -hrasvanirvaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria