Declension table of ?hrasvamūla

Deva

MasculineSingularDualPlural
Nominativehrasvamūlaḥ hrasvamūlau hrasvamūlāḥ
Vocativehrasvamūla hrasvamūlau hrasvamūlāḥ
Accusativehrasvamūlam hrasvamūlau hrasvamūlān
Instrumentalhrasvamūlena hrasvamūlābhyām hrasvamūlaiḥ hrasvamūlebhiḥ
Dativehrasvamūlāya hrasvamūlābhyām hrasvamūlebhyaḥ
Ablativehrasvamūlāt hrasvamūlābhyām hrasvamūlebhyaḥ
Genitivehrasvamūlasya hrasvamūlayoḥ hrasvamūlānām
Locativehrasvamūle hrasvamūlayoḥ hrasvamūleṣu

Compound hrasvamūla -

Adverb -hrasvamūlam -hrasvamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria