Declension table of ?hrasvakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativehrasvakarṣaṇam hrasvakarṣaṇe hrasvakarṣaṇāni
Vocativehrasvakarṣaṇa hrasvakarṣaṇe hrasvakarṣaṇāni
Accusativehrasvakarṣaṇam hrasvakarṣaṇe hrasvakarṣaṇāni
Instrumentalhrasvakarṣaṇena hrasvakarṣaṇābhyām hrasvakarṣaṇaiḥ
Dativehrasvakarṣaṇāya hrasvakarṣaṇābhyām hrasvakarṣaṇebhyaḥ
Ablativehrasvakarṣaṇāt hrasvakarṣaṇābhyām hrasvakarṣaṇebhyaḥ
Genitivehrasvakarṣaṇasya hrasvakarṣaṇayoḥ hrasvakarṣaṇānām
Locativehrasvakarṣaṇe hrasvakarṣaṇayoḥ hrasvakarṣaṇeṣu

Compound hrasvakarṣaṇa -

Adverb -hrasvakarṣaṇam -hrasvakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria