Declension table of ?hrasvajātya

Deva

MasculineSingularDualPlural
Nominativehrasvajātyaḥ hrasvajātyau hrasvajātyāḥ
Vocativehrasvajātya hrasvajātyau hrasvajātyāḥ
Accusativehrasvajātyam hrasvajātyau hrasvajātyān
Instrumentalhrasvajātyena hrasvajātyābhyām hrasvajātyaiḥ hrasvajātyebhiḥ
Dativehrasvajātyāya hrasvajātyābhyām hrasvajātyebhyaḥ
Ablativehrasvajātyāt hrasvajātyābhyām hrasvajātyebhyaḥ
Genitivehrasvajātyasya hrasvajātyayoḥ hrasvajātyānām
Locativehrasvajātye hrasvajātyayoḥ hrasvajātyeṣu

Compound hrasvajātya -

Adverb -hrasvajātyam -hrasvajātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria