Declension table of ?hrasvabāhukā

Deva

FeminineSingularDualPlural
Nominativehrasvabāhukā hrasvabāhuke hrasvabāhukāḥ
Vocativehrasvabāhuke hrasvabāhuke hrasvabāhukāḥ
Accusativehrasvabāhukām hrasvabāhuke hrasvabāhukāḥ
Instrumentalhrasvabāhukayā hrasvabāhukābhyām hrasvabāhukābhiḥ
Dativehrasvabāhukāyai hrasvabāhukābhyām hrasvabāhukābhyaḥ
Ablativehrasvabāhukāyāḥ hrasvabāhukābhyām hrasvabāhukābhyaḥ
Genitivehrasvabāhukāyāḥ hrasvabāhukayoḥ hrasvabāhukānām
Locativehrasvabāhukāyām hrasvabāhukayoḥ hrasvabāhukāsu

Adverb -hrasvabāhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria