Declension table of ?hrasvabāhuka

Deva

NeuterSingularDualPlural
Nominativehrasvabāhukam hrasvabāhuke hrasvabāhukāni
Vocativehrasvabāhuka hrasvabāhuke hrasvabāhukāni
Accusativehrasvabāhukam hrasvabāhuke hrasvabāhukāni
Instrumentalhrasvabāhukena hrasvabāhukābhyām hrasvabāhukaiḥ
Dativehrasvabāhukāya hrasvabāhukābhyām hrasvabāhukebhyaḥ
Ablativehrasvabāhukāt hrasvabāhukābhyām hrasvabāhukebhyaḥ
Genitivehrasvabāhukasya hrasvabāhukayoḥ hrasvabāhukānām
Locativehrasvabāhuke hrasvabāhukayoḥ hrasvabāhukeṣu

Compound hrasvabāhuka -

Adverb -hrasvabāhukam -hrasvabāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria