Declension table of hrasvabāhuka

Deva

MasculineSingularDualPlural
Nominativehrasvabāhukaḥ hrasvabāhukau hrasvabāhukāḥ
Vocativehrasvabāhuka hrasvabāhukau hrasvabāhukāḥ
Accusativehrasvabāhukam hrasvabāhukau hrasvabāhukān
Instrumentalhrasvabāhukena hrasvabāhukābhyām hrasvabāhukaiḥ
Dativehrasvabāhukāya hrasvabāhukābhyām hrasvabāhukebhyaḥ
Ablativehrasvabāhukāt hrasvabāhukābhyām hrasvabāhukebhyaḥ
Genitivehrasvabāhukasya hrasvabāhukayoḥ hrasvabāhukānām
Locativehrasvabāhuke hrasvabāhukayoḥ hrasvabāhukeṣu

Compound hrasvabāhuka -

Adverb -hrasvabāhukam -hrasvabāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria