Declension table of ?hrasvabāhu

Deva

MasculineSingularDualPlural
Nominativehrasvabāhuḥ hrasvabāhū hrasvabāhavaḥ
Vocativehrasvabāho hrasvabāhū hrasvabāhavaḥ
Accusativehrasvabāhum hrasvabāhū hrasvabāhūn
Instrumentalhrasvabāhunā hrasvabāhubhyām hrasvabāhubhiḥ
Dativehrasvabāhave hrasvabāhubhyām hrasvabāhubhyaḥ
Ablativehrasvabāhoḥ hrasvabāhubhyām hrasvabāhubhyaḥ
Genitivehrasvabāhoḥ hrasvabāhvoḥ hrasvabāhūnām
Locativehrasvabāhau hrasvabāhvoḥ hrasvabāhuṣu

Compound hrasvabāhu -

Adverb -hrasvabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria