Declension table of ?hrasvāṅga

Deva

MasculineSingularDualPlural
Nominativehrasvāṅgaḥ hrasvāṅgau hrasvāṅgāḥ
Vocativehrasvāṅga hrasvāṅgau hrasvāṅgāḥ
Accusativehrasvāṅgam hrasvāṅgau hrasvāṅgān
Instrumentalhrasvāṅgena hrasvāṅgābhyām hrasvāṅgaiḥ hrasvāṅgebhiḥ
Dativehrasvāṅgāya hrasvāṅgābhyām hrasvāṅgebhyaḥ
Ablativehrasvāṅgāt hrasvāṅgābhyām hrasvāṅgebhyaḥ
Genitivehrasvāṅgasya hrasvāṅgayoḥ hrasvāṅgānām
Locativehrasvāṅge hrasvāṅgayoḥ hrasvāṅgeṣu

Compound hrasvāṅga -

Adverb -hrasvāṅgam -hrasvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria