Declension table of ?hrasita

Deva

NeuterSingularDualPlural
Nominativehrasitam hrasite hrasitāni
Vocativehrasita hrasite hrasitāni
Accusativehrasitam hrasite hrasitāni
Instrumentalhrasitena hrasitābhyām hrasitaiḥ
Dativehrasitāya hrasitābhyām hrasitebhyaḥ
Ablativehrasitāt hrasitābhyām hrasitebhyaḥ
Genitivehrasitasya hrasitayoḥ hrasitānām
Locativehrasite hrasitayoḥ hrasiteṣu

Compound hrasita -

Adverb -hrasitam -hrasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria