Declension table of hrasita

Deva

MasculineSingularDualPlural
Nominativehrasitaḥ hrasitau hrasitāḥ
Vocativehrasita hrasitau hrasitāḥ
Accusativehrasitam hrasitau hrasitān
Instrumentalhrasitena hrasitābhyām hrasitaiḥ
Dativehrasitāya hrasitābhyām hrasitebhyaḥ
Ablativehrasitāt hrasitābhyām hrasitebhyaḥ
Genitivehrasitasya hrasitayoḥ hrasitānām
Locativehrasite hrasitayoḥ hrasiteṣu

Compound hrasita -

Adverb -hrasitam -hrasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria