Declension table of ?hradecakṣuṣā

Deva

FeminineSingularDualPlural
Nominativehradecakṣuṣā hradecakṣuṣe hradecakṣuṣāḥ
Vocativehradecakṣuṣe hradecakṣuṣe hradecakṣuṣāḥ
Accusativehradecakṣuṣām hradecakṣuṣe hradecakṣuṣāḥ
Instrumentalhradecakṣuṣayā hradecakṣuṣābhyām hradecakṣuṣābhiḥ
Dativehradecakṣuṣāyai hradecakṣuṣābhyām hradecakṣuṣābhyaḥ
Ablativehradecakṣuṣāyāḥ hradecakṣuṣābhyām hradecakṣuṣābhyaḥ
Genitivehradecakṣuṣāyāḥ hradecakṣuṣayoḥ hradecakṣuṣāṇām
Locativehradecakṣuṣāyām hradecakṣuṣayoḥ hradecakṣuṣāsu

Adverb -hradecakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria