Declension table of ?hrāsaka

Deva

NeuterSingularDualPlural
Nominativehrāsakam hrāsake hrāsakāni
Vocativehrāsaka hrāsake hrāsakāni
Accusativehrāsakam hrāsake hrāsakāni
Instrumentalhrāsakena hrāsakābhyām hrāsakaiḥ
Dativehrāsakāya hrāsakābhyām hrāsakebhyaḥ
Ablativehrāsakāt hrāsakābhyām hrāsakebhyaḥ
Genitivehrāsakasya hrāsakayoḥ hrāsakānām
Locativehrāsake hrāsakayoḥ hrāsakeṣu

Compound hrāsaka -

Adverb -hrāsakam -hrāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria