Declension table of hrāsānveṣaṇavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hrāsānveṣaṇavatā | hrāsānveṣaṇavate | hrāsānveṣaṇavatāḥ |
Vocative | hrāsānveṣaṇavate | hrāsānveṣaṇavate | hrāsānveṣaṇavatāḥ |
Accusative | hrāsānveṣaṇavatām | hrāsānveṣaṇavate | hrāsānveṣaṇavatāḥ |
Instrumental | hrāsānveṣaṇavatayā | hrāsānveṣaṇavatābhyām | hrāsānveṣaṇavatābhiḥ |
Dative | hrāsānveṣaṇavatāyai | hrāsānveṣaṇavatābhyām | hrāsānveṣaṇavatābhyaḥ |
Ablative | hrāsānveṣaṇavatāyāḥ | hrāsānveṣaṇavatābhyām | hrāsānveṣaṇavatābhyaḥ |
Genitive | hrāsānveṣaṇavatāyāḥ | hrāsānveṣaṇavatayoḥ | hrāsānveṣaṇavatānām |
Locative | hrāsānveṣaṇavatāyām | hrāsānveṣaṇavatayoḥ | hrāsānveṣaṇavatāsu |