Declension table of ?hrāsānveṣaṇavatā

Deva

FeminineSingularDualPlural
Nominativehrāsānveṣaṇavatā hrāsānveṣaṇavate hrāsānveṣaṇavatāḥ
Vocativehrāsānveṣaṇavate hrāsānveṣaṇavate hrāsānveṣaṇavatāḥ
Accusativehrāsānveṣaṇavatām hrāsānveṣaṇavate hrāsānveṣaṇavatāḥ
Instrumentalhrāsānveṣaṇavatayā hrāsānveṣaṇavatābhyām hrāsānveṣaṇavatābhiḥ
Dativehrāsānveṣaṇavatāyai hrāsānveṣaṇavatābhyām hrāsānveṣaṇavatābhyaḥ
Ablativehrāsānveṣaṇavatāyāḥ hrāsānveṣaṇavatābhyām hrāsānveṣaṇavatābhyaḥ
Genitivehrāsānveṣaṇavatāyāḥ hrāsānveṣaṇavatayoḥ hrāsānveṣaṇavatānām
Locativehrāsānveṣaṇavatāyām hrāsānveṣaṇavatayoḥ hrāsānveṣaṇavatāsu

Adverb -hrāsānveṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria