Declension table of ?hrādunīvṛtā

Deva

FeminineSingularDualPlural
Nominativehrādunīvṛtā hrādunīvṛte hrādunīvṛtāḥ
Vocativehrādunīvṛte hrādunīvṛte hrādunīvṛtāḥ
Accusativehrādunīvṛtām hrādunīvṛte hrādunīvṛtāḥ
Instrumentalhrādunīvṛtayā hrādunīvṛtābhyām hrādunīvṛtābhiḥ
Dativehrādunīvṛtāyai hrādunīvṛtābhyām hrādunīvṛtābhyaḥ
Ablativehrādunīvṛtāyāḥ hrādunīvṛtābhyām hrādunīvṛtābhyaḥ
Genitivehrādunīvṛtāyāḥ hrādunīvṛtayoḥ hrādunīvṛtānām
Locativehrādunīvṛtāyām hrādunīvṛtayoḥ hrādunīvṛtāsu

Adverb -hrādunīvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria