Declension table of ?hrādunihata

Deva

NeuterSingularDualPlural
Nominativehrādunihatam hrādunihate hrādunihatāni
Vocativehrādunihata hrādunihate hrādunihatāni
Accusativehrādunihatam hrādunihate hrādunihatāni
Instrumentalhrādunihatena hrādunihatābhyām hrādunihataiḥ
Dativehrādunihatāya hrādunihatābhyām hrādunihatebhyaḥ
Ablativehrādunihatāt hrādunihatābhyām hrādunihatebhyaḥ
Genitivehrādunihatasya hrādunihatayoḥ hrādunihatānām
Locativehrādunihate hrādunihatayoḥ hrādunihateṣu

Compound hrādunihata -

Adverb -hrādunihatam -hrādunihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria