Declension table of ?hotavya

Deva

MasculineSingularDualPlural
Nominativehotavyaḥ hotavyau hotavyāḥ
Vocativehotavya hotavyau hotavyāḥ
Accusativehotavyam hotavyau hotavyān
Instrumentalhotavyena hotavyābhyām hotavyaiḥ hotavyebhiḥ
Dativehotavyāya hotavyābhyām hotavyebhyaḥ
Ablativehotavyāt hotavyābhyām hotavyebhyaḥ
Genitivehotavyasya hotavyayoḥ hotavyānām
Locativehotavye hotavyayoḥ hotavyeṣu

Compound hotavya -

Adverb -hotavyam -hotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria