Declension table of ?hotādhvaryū

Deva

MasculineSingularDualPlural
Nominativehotādhvaryūḥ hotādhvaryvā hotādhvaryvaḥ
Vocativehotādhvaryu hotādhvaryvā hotādhvaryvaḥ
Accusativehotādhvaryvam hotādhvaryvā hotādhvaryvaḥ
Instrumentalhotādhvaryvā hotādhvaryūbhyām hotādhvaryūbhiḥ
Dativehotādhvaryve hotādhvaryūbhyām hotādhvaryūbhyaḥ
Ablativehotādhvaryvaḥ hotādhvaryūbhyām hotādhvaryūbhyaḥ
Genitivehotādhvaryvaḥ hotādhvaryvoḥ hotādhvaryūṇām
Locativehotādhvaryvi hotādhvaryvoḥ hotādhvaryūṣu

Compound hotādhvaryū -

Adverb -hotādhvaryu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria