Declension table of hotṛsaṃsthājapa

Deva

MasculineSingularDualPlural
Nominativehotṛsaṃsthājapaḥ hotṛsaṃsthājapau hotṛsaṃsthājapāḥ
Vocativehotṛsaṃsthājapa hotṛsaṃsthājapau hotṛsaṃsthājapāḥ
Accusativehotṛsaṃsthājapam hotṛsaṃsthājapau hotṛsaṃsthājapān
Instrumentalhotṛsaṃsthājapena hotṛsaṃsthājapābhyām hotṛsaṃsthājapaiḥ
Dativehotṛsaṃsthājapāya hotṛsaṃsthājapābhyām hotṛsaṃsthājapebhyaḥ
Ablativehotṛsaṃsthājapāt hotṛsaṃsthājapābhyām hotṛsaṃsthājapebhyaḥ
Genitivehotṛsaṃsthājapasya hotṛsaṃsthājapayoḥ hotṛsaṃsthājapānām
Locativehotṛsaṃsthājape hotṛsaṃsthājapayoḥ hotṛsaṃsthājapeṣu

Compound hotṛsaṃsthājapa -

Adverb -hotṛsaṃsthājapam -hotṛsaṃsthājapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria