Declension table of ?hotṛmat

Deva

NeuterSingularDualPlural
Nominativehotṛmat hotṛmantī hotṛmatī hotṛmanti
Vocativehotṛmat hotṛmantī hotṛmatī hotṛmanti
Accusativehotṛmat hotṛmantī hotṛmatī hotṛmanti
Instrumentalhotṛmatā hotṛmadbhyām hotṛmadbhiḥ
Dativehotṛmate hotṛmadbhyām hotṛmadbhyaḥ
Ablativehotṛmataḥ hotṛmadbhyām hotṛmadbhyaḥ
Genitivehotṛmataḥ hotṛmatoḥ hotṛmatām
Locativehotṛmati hotṛmatoḥ hotṛmatsu

Adverb -hotṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria