Declension table of ?hotṛmat

Deva

MasculineSingularDualPlural
Nominativehotṛmān hotṛmantau hotṛmantaḥ
Vocativehotṛman hotṛmantau hotṛmantaḥ
Accusativehotṛmantam hotṛmantau hotṛmataḥ
Instrumentalhotṛmatā hotṛmadbhyām hotṛmadbhiḥ
Dativehotṛmate hotṛmadbhyām hotṛmadbhyaḥ
Ablativehotṛmataḥ hotṛmadbhyām hotṛmadbhyaḥ
Genitivehotṛmataḥ hotṛmatoḥ hotṛmatām
Locativehotṛmati hotṛmatoḥ hotṛmatsu

Compound hotṛmat -

Adverb -hotṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria