Declension table of hotṛcamasīya

Deva

MasculineSingularDualPlural
Nominativehotṛcamasīyaḥ hotṛcamasīyau hotṛcamasīyāḥ
Vocativehotṛcamasīya hotṛcamasīyau hotṛcamasīyāḥ
Accusativehotṛcamasīyam hotṛcamasīyau hotṛcamasīyān
Instrumentalhotṛcamasīyena hotṛcamasīyābhyām hotṛcamasīyaiḥ
Dativehotṛcamasīyāya hotṛcamasīyābhyām hotṛcamasīyebhyaḥ
Ablativehotṛcamasīyāt hotṛcamasīyābhyām hotṛcamasīyebhyaḥ
Genitivehotṛcamasīyasya hotṛcamasīyayoḥ hotṛcamasīyānām
Locativehotṛcamasīye hotṛcamasīyayoḥ hotṛcamasīyeṣu

Compound hotṛcamasīya -

Adverb -hotṛcamasīyam -hotṛcamasīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria