Declension table of ?hotṛṣāman

Deva

NeuterSingularDualPlural
Nominativehotṛṣāma hotṛṣāmṇī hotṛṣāmāṇi
Vocativehotṛṣāman hotṛṣāma hotṛṣāmṇī hotṛṣāmāṇi
Accusativehotṛṣāma hotṛṣāmṇī hotṛṣāmāṇi
Instrumentalhotṛṣāmṇā hotṛṣāmabhyām hotṛṣāmabhiḥ
Dativehotṛṣāmṇe hotṛṣāmabhyām hotṛṣāmabhyaḥ
Ablativehotṛṣāmṇaḥ hotṛṣāmabhyām hotṛṣāmabhyaḥ
Genitivehotṛṣāmṇaḥ hotṛṣāmṇoḥ hotṛṣāmṇām
Locativehotṛṣāmṇi hotṛṣāmaṇi hotṛṣāmṇoḥ hotṛṣāmasu

Compound hotṛṣāma -

Adverb -hotṛṣāma -hotṛṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria