Declension table of ?horācūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativehorācūḍāmaṇiḥ horācūḍāmaṇī horācūḍāmaṇayaḥ
Vocativehorācūḍāmaṇe horācūḍāmaṇī horācūḍāmaṇayaḥ
Accusativehorācūḍāmaṇim horācūḍāmaṇī horācūḍāmaṇīn
Instrumentalhorācūḍāmaṇinā horācūḍāmaṇibhyām horācūḍāmaṇibhiḥ
Dativehorācūḍāmaṇaye horācūḍāmaṇibhyām horācūḍāmaṇibhyaḥ
Ablativehorācūḍāmaṇeḥ horācūḍāmaṇibhyām horācūḍāmaṇibhyaḥ
Genitivehorācūḍāmaṇeḥ horācūḍāmaṇyoḥ horācūḍāmaṇīnām
Locativehorācūḍāmaṇau horācūḍāmaṇyoḥ horācūḍāmaṇiṣu

Compound horācūḍāmaṇi -

Adverb -horācūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria