Declension table of ?homavat

Deva

NeuterSingularDualPlural
Nominativehomavat homavantī homavatī homavanti
Vocativehomavat homavantī homavatī homavanti
Accusativehomavat homavantī homavatī homavanti
Instrumentalhomavatā homavadbhyām homavadbhiḥ
Dativehomavate homavadbhyām homavadbhyaḥ
Ablativehomavataḥ homavadbhyām homavadbhyaḥ
Genitivehomavataḥ homavatoḥ homavatām
Locativehomavati homavatoḥ homavatsu

Adverb -homavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria