Declension table of ?homavat

Deva

MasculineSingularDualPlural
Nominativehomavān homavantau homavantaḥ
Vocativehomavan homavantau homavantaḥ
Accusativehomavantam homavantau homavataḥ
Instrumentalhomavatā homavadbhyām homavadbhiḥ
Dativehomavate homavadbhyām homavadbhyaḥ
Ablativehomavataḥ homavadbhyām homavadbhyaḥ
Genitivehomavataḥ homavatoḥ homavatām
Locativehomavati homavatoḥ homavatsu

Compound homavat -

Adverb -homavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria