Declension table of ?homaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativehomaprāyaścittam homaprāyaścitte homaprāyaścittāni
Vocativehomaprāyaścitta homaprāyaścitte homaprāyaścittāni
Accusativehomaprāyaścittam homaprāyaścitte homaprāyaścittāni
Instrumentalhomaprāyaścittena homaprāyaścittābhyām homaprāyaścittaiḥ
Dativehomaprāyaścittāya homaprāyaścittābhyām homaprāyaścittebhyaḥ
Ablativehomaprāyaścittāt homaprāyaścittābhyām homaprāyaścittebhyaḥ
Genitivehomaprāyaścittasya homaprāyaścittayoḥ homaprāyaścittānām
Locativehomaprāyaścitte homaprāyaścittayoḥ homaprāyaścitteṣu

Compound homaprāyaścitta -

Adverb -homaprāyaścittam -homaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria