Declension table of ?homamantrabhāṣya

Deva

NeuterSingularDualPlural
Nominativehomamantrabhāṣyam homamantrabhāṣye homamantrabhāṣyāṇi
Vocativehomamantrabhāṣya homamantrabhāṣye homamantrabhāṣyāṇi
Accusativehomamantrabhāṣyam homamantrabhāṣye homamantrabhāṣyāṇi
Instrumentalhomamantrabhāṣyeṇa homamantrabhāṣyābhyām homamantrabhāṣyaiḥ
Dativehomamantrabhāṣyāya homamantrabhāṣyābhyām homamantrabhāṣyebhyaḥ
Ablativehomamantrabhāṣyāt homamantrabhāṣyābhyām homamantrabhāṣyebhyaḥ
Genitivehomamantrabhāṣyasya homamantrabhāṣyayoḥ homamantrabhāṣyāṇām
Locativehomamantrabhāṣye homamantrabhāṣyayoḥ homamantrabhāṣyeṣu

Compound homamantrabhāṣya -

Adverb -homamantrabhāṣyam -homamantrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria