Declension table of homalopaprāyaścittaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | homalopaprāyaścittaprayogaḥ | homalopaprāyaścittaprayogau | homalopaprāyaścittaprayogāḥ |
Vocative | homalopaprāyaścittaprayoga | homalopaprāyaścittaprayogau | homalopaprāyaścittaprayogāḥ |
Accusative | homalopaprāyaścittaprayogam | homalopaprāyaścittaprayogau | homalopaprāyaścittaprayogān |
Instrumental | homalopaprāyaścittaprayogeṇa | homalopaprāyaścittaprayogābhyām | homalopaprāyaścittaprayogaiḥ |
Dative | homalopaprāyaścittaprayogāya | homalopaprāyaścittaprayogābhyām | homalopaprāyaścittaprayogebhyaḥ |
Ablative | homalopaprāyaścittaprayogāt | homalopaprāyaścittaprayogābhyām | homalopaprāyaścittaprayogebhyaḥ |
Genitive | homalopaprāyaścittaprayogasya | homalopaprāyaścittaprayogayoḥ | homalopaprāyaścittaprayogāṇām |
Locative | homalopaprāyaścittaprayoge | homalopaprāyaścittaprayogayoḥ | homalopaprāyaścittaprayogeṣu |