Declension table of ?homakarman

Deva

NeuterSingularDualPlural
Nominativehomakarma homakarmaṇī homakarmāṇi
Vocativehomakarman homakarma homakarmaṇī homakarmāṇi
Accusativehomakarma homakarmaṇī homakarmāṇi
Instrumentalhomakarmaṇā homakarmabhyām homakarmabhiḥ
Dativehomakarmaṇe homakarmabhyām homakarmabhyaḥ
Ablativehomakarmaṇaḥ homakarmabhyām homakarmabhyaḥ
Genitivehomakarmaṇaḥ homakarmaṇoḥ homakarmaṇām
Locativehomakarmaṇi homakarmaṇoḥ homakarmasu

Compound homakarma -

Adverb -homakarma -homakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria