Declension table of ?homakalpa

Deva

MasculineSingularDualPlural
Nominativehomakalpaḥ homakalpau homakalpāḥ
Vocativehomakalpa homakalpau homakalpāḥ
Accusativehomakalpam homakalpau homakalpān
Instrumentalhomakalpena homakalpābhyām homakalpaiḥ homakalpebhiḥ
Dativehomakalpāya homakalpābhyām homakalpebhyaḥ
Ablativehomakalpāt homakalpābhyām homakalpebhyaḥ
Genitivehomakalpasya homakalpayoḥ homakalpānām
Locativehomakalpe homakalpayoḥ homakalpeṣu

Compound homakalpa -

Adverb -homakalpam -homakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria