Declension table of ?homakāṣṭhī

Deva

FeminineSingularDualPlural
Nominativehomakāṣṭhī homakāṣṭhyau homakāṣṭhyaḥ
Vocativehomakāṣṭhi homakāṣṭhyau homakāṣṭhyaḥ
Accusativehomakāṣṭhīm homakāṣṭhyau homakāṣṭhīḥ
Instrumentalhomakāṣṭhyā homakāṣṭhībhyām homakāṣṭhībhiḥ
Dativehomakāṣṭhyai homakāṣṭhībhyām homakāṣṭhībhyaḥ
Ablativehomakāṣṭhyāḥ homakāṣṭhībhyām homakāṣṭhībhyaḥ
Genitivehomakāṣṭhyāḥ homakāṣṭhyoḥ homakāṣṭhīnām
Locativehomakāṣṭhyām homakāṣṭhyoḥ homakāṣṭhīṣu

Compound homakāṣṭhi - homakāṣṭhī -

Adverb -homakāṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria