Declension table of ?homaka

Deva

MasculineSingularDualPlural
Nominativehomakaḥ homakau homakāḥ
Vocativehomaka homakau homakāḥ
Accusativehomakam homakau homakān
Instrumentalhomakena homakābhyām homakaiḥ homakebhiḥ
Dativehomakāya homakābhyām homakebhyaḥ
Ablativehomakāt homakābhyām homakebhyaḥ
Genitivehomakasya homakayoḥ homakānām
Locativehomake homakayoḥ homakeṣu

Compound homaka -

Adverb -homakam -homakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria