Declension table of ?homadvayasamāsaprayoga

Deva

MasculineSingularDualPlural
Nominativehomadvayasamāsaprayogaḥ homadvayasamāsaprayogau homadvayasamāsaprayogāḥ
Vocativehomadvayasamāsaprayoga homadvayasamāsaprayogau homadvayasamāsaprayogāḥ
Accusativehomadvayasamāsaprayogam homadvayasamāsaprayogau homadvayasamāsaprayogān
Instrumentalhomadvayasamāsaprayogeṇa homadvayasamāsaprayogābhyām homadvayasamāsaprayogaiḥ homadvayasamāsaprayogebhiḥ
Dativehomadvayasamāsaprayogāya homadvayasamāsaprayogābhyām homadvayasamāsaprayogebhyaḥ
Ablativehomadvayasamāsaprayogāt homadvayasamāsaprayogābhyām homadvayasamāsaprayogebhyaḥ
Genitivehomadvayasamāsaprayogasya homadvayasamāsaprayogayoḥ homadvayasamāsaprayogāṇām
Locativehomadvayasamāsaprayoge homadvayasamāsaprayogayoḥ homadvayasamāsaprayogeṣu

Compound homadvayasamāsaprayoga -

Adverb -homadvayasamāsaprayogam -homadvayasamāsaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria