Declension table of ?homadravyapariṇāma

Deva

MasculineSingularDualPlural
Nominativehomadravyapariṇāmaḥ homadravyapariṇāmau homadravyapariṇāmāḥ
Vocativehomadravyapariṇāma homadravyapariṇāmau homadravyapariṇāmāḥ
Accusativehomadravyapariṇāmam homadravyapariṇāmau homadravyapariṇāmān
Instrumentalhomadravyapariṇāmena homadravyapariṇāmābhyām homadravyapariṇāmaiḥ homadravyapariṇāmebhiḥ
Dativehomadravyapariṇāmāya homadravyapariṇāmābhyām homadravyapariṇāmebhyaḥ
Ablativehomadravyapariṇāmāt homadravyapariṇāmābhyām homadravyapariṇāmebhyaḥ
Genitivehomadravyapariṇāmasya homadravyapariṇāmayoḥ homadravyapariṇāmānām
Locativehomadravyapariṇāme homadravyapariṇāmayoḥ homadravyapariṇāmeṣu

Compound homadravyapariṇāma -

Adverb -homadravyapariṇāmam -homadravyapariṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria