Declension table of ?holikāvidhāna

Deva

NeuterSingularDualPlural
Nominativeholikāvidhānam holikāvidhāne holikāvidhānāni
Vocativeholikāvidhāna holikāvidhāne holikāvidhānāni
Accusativeholikāvidhānam holikāvidhāne holikāvidhānāni
Instrumentalholikāvidhānena holikāvidhānābhyām holikāvidhānaiḥ
Dativeholikāvidhānāya holikāvidhānābhyām holikāvidhānebhyaḥ
Ablativeholikāvidhānāt holikāvidhānābhyām holikāvidhānebhyaḥ
Genitiveholikāvidhānasya holikāvidhānayoḥ holikāvidhānānām
Locativeholikāvidhāne holikāvidhānayoḥ holikāvidhāneṣu

Compound holikāvidhāna -

Adverb -holikāvidhānam -holikāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria