Declension table of ?holikāpūjanā

Deva

FeminineSingularDualPlural
Nominativeholikāpūjanā holikāpūjane holikāpūjanāḥ
Vocativeholikāpūjane holikāpūjane holikāpūjanāḥ
Accusativeholikāpūjanām holikāpūjane holikāpūjanāḥ
Instrumentalholikāpūjanayā holikāpūjanābhyām holikāpūjanābhiḥ
Dativeholikāpūjanāyai holikāpūjanābhyām holikāpūjanābhyaḥ
Ablativeholikāpūjanāyāḥ holikāpūjanābhyām holikāpūjanābhyaḥ
Genitiveholikāpūjanāyāḥ holikāpūjanayoḥ holikāpūjanānām
Locativeholikāpūjanāyām holikāpūjanayoḥ holikāpūjanāsu

Adverb -holikāpūjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria