Declension table of ?holikāmāhātmya

Deva

NeuterSingularDualPlural
Nominativeholikāmāhātmyam holikāmāhātmye holikāmāhātmyāni
Vocativeholikāmāhātmya holikāmāhātmye holikāmāhātmyāni
Accusativeholikāmāhātmyam holikāmāhātmye holikāmāhātmyāni
Instrumentalholikāmāhātmyena holikāmāhātmyābhyām holikāmāhātmyaiḥ
Dativeholikāmāhātmyāya holikāmāhātmyābhyām holikāmāhātmyebhyaḥ
Ablativeholikāmāhātmyāt holikāmāhātmyābhyām holikāmāhātmyebhyaḥ
Genitiveholikāmāhātmyasya holikāmāhātmyayoḥ holikāmāhātmyānām
Locativeholikāmāhātmye holikāmāhātmyayoḥ holikāmāhātmyeṣu

Compound holikāmāhātmya -

Adverb -holikāmāhātmyam -holikāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria