Declension table of ?hoḍha

Deva

NeuterSingularDualPlural
Nominativehoḍham hoḍhe hoḍhāni
Vocativehoḍha hoḍhe hoḍhāni
Accusativehoḍham hoḍhe hoḍhāni
Instrumentalhoḍhena hoḍhābhyām hoḍhaiḥ
Dativehoḍhāya hoḍhābhyām hoḍhebhyaḥ
Ablativehoḍhāt hoḍhābhyām hoḍhebhyaḥ
Genitivehoḍhasya hoḍhayoḥ hoḍhānām
Locativehoḍhe hoḍhayoḥ hoḍheṣu

Compound hoḍha -

Adverb -hoḍham -hoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria