Declension table of hoḍha

Deva

MasculineSingularDualPlural
Nominativehoḍhaḥ hoḍhau hoḍhāḥ
Vocativehoḍha hoḍhau hoḍhāḥ
Accusativehoḍham hoḍhau hoḍhān
Instrumentalhoḍhena hoḍhābhyām hoḍhaiḥ
Dativehoḍhāya hoḍhābhyām hoḍhebhyaḥ
Ablativehoḍhāt hoḍhābhyām hoḍhebhyaḥ
Genitivehoḍhasya hoḍhayoḥ hoḍhānām
Locativehoḍhe hoḍhayoḥ hoḍheṣu

Compound hoḍha -

Adverb -hoḍham -hoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria