Declension table of ?hnavana

Deva

NeuterSingularDualPlural
Nominativehnavanam hnavane hnavanāni
Vocativehnavana hnavane hnavanāni
Accusativehnavanam hnavane hnavanāni
Instrumentalhnavanena hnavanābhyām hnavanaiḥ
Dativehnavanāya hnavanābhyām hnavanebhyaḥ
Ablativehnavanāt hnavanābhyām hnavanebhyaḥ
Genitivehnavanasya hnavanayoḥ hnavanānām
Locativehnavane hnavanayoḥ hnavaneṣu

Compound hnavana -

Adverb -hnavanam -hnavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria