Declension table of ?hitvan

Deva

NeuterSingularDualPlural
Nominativehitva hitvnī hitvanī hitvāni
Vocativehitvan hitva hitvnī hitvanī hitvāni
Accusativehitva hitvnī hitvanī hitvāni
Instrumentalhitvanā hitvabhyām hitvabhiḥ
Dativehitvane hitvabhyām hitvabhyaḥ
Ablativehitvanaḥ hitvabhyām hitvabhyaḥ
Genitivehitvanaḥ hitvanoḥ hitvanām
Locativehitvani hitvanoḥ hitvasu

Compound hitva -

Adverb -hitva -hitvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria