Declension table of ?hitopadeṣṭṛ

Deva

MasculineSingularDualPlural
Nominativehitopadeṣṭā hitopadeṣṭārau hitopadeṣṭāraḥ
Vocativehitopadeṣṭaḥ hitopadeṣṭārau hitopadeṣṭāraḥ
Accusativehitopadeṣṭāram hitopadeṣṭārau hitopadeṣṭṝn
Instrumentalhitopadeṣṭrā hitopadeṣṭṛbhyām hitopadeṣṭṛbhiḥ
Dativehitopadeṣṭre hitopadeṣṭṛbhyām hitopadeṣṭṛbhyaḥ
Ablativehitopadeṣṭuḥ hitopadeṣṭṛbhyām hitopadeṣṭṛbhyaḥ
Genitivehitopadeṣṭuḥ hitopadeṣṭroḥ hitopadeṣṭṝṇām
Locativehitopadeṣṭari hitopadeṣṭroḥ hitopadeṣṭṛṣu

Compound hitopadeṣṭṛ -

Adverb -hitopadeṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria