Declension table of ?hitavatā

Deva

FeminineSingularDualPlural
Nominativehitavatā hitavate hitavatāḥ
Vocativehitavate hitavate hitavatāḥ
Accusativehitavatām hitavate hitavatāḥ
Instrumentalhitavatayā hitavatābhyām hitavatābhiḥ
Dativehitavatāyai hitavatābhyām hitavatābhyaḥ
Ablativehitavatāyāḥ hitavatābhyām hitavatābhyaḥ
Genitivehitavatāyāḥ hitavatayoḥ hitavatānām
Locativehitavatāyām hitavatayoḥ hitavatāsu

Adverb -hitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria